Original

जरासंध उवाच ।नाजितान्वै नरपतीनहमादद्मि कांश्चन ।जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ॥ २५ ॥

Segmented

जरासंध उवाच न अजितान् वै नरपतीन् अहम् आदद्मि कांश्चन जितः कः पर्यवस्थाता को ऽत्र यो न मया जितः

Analysis

Word Lemma Parse
जरासंध जरासंध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अजितान् अजित pos=a,g=m,c=2,n=p
वै वै pos=i
नरपतीन् नरपति pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
आदद्मि आदा pos=v,p=1,n=s,l=lat
कांश्चन कश्चन pos=n,g=m,c=2,n=p
जितः जि pos=va,g=m,c=1,n=s,f=part
कः pos=n,g=m,c=1,n=s
पर्यवस्थाता पर्यवस्थातृ pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part