Original

त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध ।मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ॥ २४ ॥

Segmented

त्वाम् आह्वयामहे राजन् स्थिरो युध्यस्व मागध मुञ्च वा नृपतीन् सर्वान् मा गमः त्वम् यम-क्षयम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह्वयामहे आह्वा pos=v,p=1,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
मागध मागध pos=n,g=m,c=8,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
वा वा pos=i
नृपतीन् नृपति pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s