Original

मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः ।शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ॥ २३ ॥

Segmented

मुमुक्ः त्वत्तः च न वयम् ब्राह्मणब्रुवाः शौरिः अस्मि हृषीकेशो नृ-वीरौ पाण्डवौ इमौ

Analysis

Word Lemma Parse
मुमुक्ः मुमुक्ष् pos=va,g=m,c=1,n=p,f=part
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
pos=i
pos=i
वयम् मद् pos=n,g=,c=1,n=p
ब्राह्मणब्रुवाः ब्राह्मणब्रुव pos=n,g=m,c=1,n=p
शौरिः शौरि pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d