Original

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ॥ २२ ॥

Segmented

दम्भोद्भवः कार्तवीर्य उत्तरः च बृहद्रथः श्रेयसो हि अवमन्य इह विनेशुः स बलाः नृपाः

Analysis

Word Lemma Parse
दम्भोद्भवः दम्भोद्भव pos=n,g=m,c=1,n=s
कार्तवीर्य कार्तवीर्य pos=n,g=m,c=1,n=s
उत्तरः उत्तर pos=a,g=m,c=1,n=s
pos=i
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
श्रेयसो श्रेयस् pos=a,g=m,c=2,n=p
हि हि pos=i
अवमन्य अवमन् pos=vi
इह इह pos=i
विनेशुः विनश् pos=v,p=3,n=p,l=lit
pos=i
बलाः बल pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p