Original

यावदेव न संबुद्धं तावदेव भवेत्तव ।विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥ २० ॥

Segmented

यावद् एव न संबुद्धम् तावद् एव भवेत् तव विषह्यम् एतद् अस्माकम् अतो राजन् ब्रवीमि ते

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
pos=i
संबुद्धम् सम्बुध् pos=va,g=n,c=1,n=s,f=part
तावद् तावत् pos=i
एव एव pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
विषह्यम् विषह् pos=va,g=n,c=1,n=s,f=krtya
एतद् एतद् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अतो अतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s