Original

वैकृते चासति कथं मन्यध्वं मामनागसम् ।अरिं विब्रूत तद्विप्राः सतां समय एष हि ॥ २ ॥

Segmented

वैकृते च असति कथम् मन्यध्वम् माम् अनागसम् अरिम् विब्रूत तद् विप्राः सताम् समय एष हि

Analysis

Word Lemma Parse
वैकृते वैकृत pos=n,g=n,c=7,n=s
pos=i
असति असत् pos=a,g=n,c=7,n=s
कथम् कथम् pos=i
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
अनागसम् अनागस् pos=a,g=m,c=2,n=s
अरिम् अरि pos=n,g=m,c=2,n=s
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
तद् तद् pos=n,g=n,c=2,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
सताम् सत् pos=a,g=m,c=6,n=p
समय समय pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i