Original

मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।समं तेजस्त्वया चैव केवलं मनुजेश्वर ॥ १९ ॥

Segmented

मा अवमंस्थाः परान् राजन् न अस्ति वीर्यम् नरे नरे समम् तेजः त्वया च एव केवलम् मनुज-ईश्वर

Analysis

Word Lemma Parse
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
परान् पर pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
नरे नर pos=n,g=m,c=7,n=s
नरे नर pos=n,g=m,c=7,n=s
समम् सम pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
केवलम् केवल pos=a,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s