Original

स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव ।मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ॥ १८ ॥

Segmented

स्वर्गम् आस्थाय कस्य स्याद् विग्रहिन्-त्वम् यथा तव मागधैः विपुलैः सैन्यैः बाहुल्य-बल-दर्पितैः

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
कस्य pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विग्रहिन् विग्रहिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
मागधैः मागध pos=a,g=n,c=3,n=p
विपुलैः विपुल pos=a,g=n,c=3,n=p
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
बाहुल्य बाहुल्य pos=n,comp=y
बल बल pos=n,comp=y
दर्पितैः दर्पय् pos=va,g=n,c=3,n=p,f=part