Original

स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः ।स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ॥ १६ ॥

Segmented

स्वर्ग-योनिः जयो राजन् स्वर्ग-योनिः महद् यशः स्वर्ग-योनिः तपः युद्धे मार्गः सो ऽव्यभिचारवान्

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽव्यभिचारवान् अव्यभिचारवत् pos=a,g=m,c=1,n=s