Original

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ॥ १५ ॥

Segmented

स्वर्गम् हि एव समास्थाय रण-यज्ञेषु दीक्षिताः यजन्ते क्षत्रिया लोकान् तत् विद्धि मगध-अधिपैः

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
हि हि pos=i
एव एव pos=i
समास्थाय समास्था pos=vi
रण रण pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
दीक्षिताः दीक्षय् pos=va,g=m,c=1,n=p,f=part
यजन्ते यज् pos=v,p=3,n=p,l=lat
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मगध मगध pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s