Original

को हि जानन्नभिजनमात्मनः क्षत्रियो नृप ।नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥ १४ ॥

Segmented

को हि जानन्न् अभिजनम् आत्मनः क्षत्रियो नृप न आविशेत् स्वर्गम् अतुलम् रण-अनन्तरम् अव्ययम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अभिजनम् अभिजन pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
pos=i
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
रण रण pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
अव्ययम् अव्यय pos=a,g=m,c=2,n=s