Original

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् ।मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥ १३ ॥

Segmented

न अस्ति लोके पुमान् अन्यः क्षत्रियेषु इति च एव यत् मन्यसे स च ते राजन् सु महान् बुद्धि-विप्लवः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
क्षत्रियेषु क्षत्रिय pos=n,g=m,c=7,n=p
इति इति pos=i
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
विप्लवः विप्लव pos=n,g=m,c=1,n=s