Original

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः ।ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ॥ १२ ॥

Segmented

ते त्वाम् ज्ञाति-क्षय-करम् वयम् आर्त-अनुसारिन् ज्ञाति-वृद्धि-निमित्त-अर्थम् विनियन्तुम् इह आगताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
क्षय क्षय pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
आर्त आर्त pos=a,comp=y
अनुसारिन् अनुसारिन् pos=a,g=m,c=1,n=p
ज्ञाति ज्ञाति pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
निमित्त निमित्त pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विनियन्तुम् विनियम् pos=vi
इह इह pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part