Original

मनुष्याणां समालम्भो न च दृष्टः कदाचन ।स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम् ॥ १० ॥

Segmented

मनुष्याणाम् समालम्भो न च दृष्टः कदाचन स कथम् मानुषैः देवम् यष्टुम् इच्छसि शंकरम्

Analysis

Word Lemma Parse
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
समालम्भो समालम्भ pos=n,g=m,c=1,n=s
pos=i
pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कदाचन कदाचन pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मानुषैः मानुष pos=n,g=m,c=3,n=p
देवम् देव pos=n,g=m,c=2,n=s
यष्टुम् यज् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
शंकरम् शंकर pos=n,g=m,c=2,n=s