Original

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ ।स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥ ९ ॥

Segmented

अर्बुदः शक्रवापी च पन्नगौ शत्रु-तापनौ स्वस्तिकस्य आलयः च अत्र मणिनागस्य च उत्तमः

Analysis

Word Lemma Parse
अर्बुदः अर्बुद pos=n,g=m,c=1,n=s
शक्रवापी शक्रवापिन् pos=n,g=m,c=1,n=s
pos=i
पन्नगौ पन्नग pos=n,g=m,c=1,n=d
शत्रु शत्रु pos=n,comp=y
तापनौ तापन pos=a,g=m,c=1,n=d
स्वस्तिकस्य स्वस्तिक pos=n,g=m,c=6,n=s
आलयः आलय pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
मणिनागस्य मणिनाग pos=n,g=m,c=6,n=s
pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s