Original

वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः ।लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ॥ ८ ॥

Segmented

वन-राजीः तु पश्य इमाः प्रियालानाम् मनोरमाः लोध्राणाम् च शुभाः पार्थ गौतम-ओकः-समीप-जाः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
राजीः राजि pos=n,g=f,c=2,n=p
तु तु pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
इमाः इदम् pos=n,g=f,c=2,n=p
प्रियालानाम् प्रियाल pos=n,g=m,c=6,n=p
मनोरमाः मनोरम pos=a,g=f,c=2,n=p
लोध्राणाम् लोध्र pos=n,g=m,c=6,n=p
pos=i
शुभाः शुभ pos=a,g=f,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
गौतम गौतम pos=n,comp=y
ओकः ओक pos=n,comp=y
समीप समीप pos=n,comp=y
जाः pos=a,g=f,c=2,n=p