Original

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः ।गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥ ७ ॥

Segmented

अङ्ग-वङ्ग-आदयः च एव राजानः सु महा-बलाः गौतम-क्षयम् अभ्येत्य रमन्ते स्म पुरा अर्जुन

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,comp=y
वङ्ग वङ्ग pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
गौतम गौतम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
रमन्ते रम् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पुरा पुरा pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s