Original

गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि ।भजते मागधं वंशं स नृपाणामनुग्रहात् ॥ ६ ॥

Segmented

गौतमः क्षयणाद् अस्माद् अथ असौ तत्र वेश्मनि भजते मागधम् वंशम् स नृपाणाम् अनुग्रहात्

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
क्षयणाद् क्षयण pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
अथ अथ pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
भजते भज् pos=v,p=3,n=s,l=lat
मागधम् मागध pos=a,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नृपाणाम् नृप pos=n,g=m,c=6,n=p
अनुग्रहात् अनुग्रह pos=n,g=m,c=5,n=s