Original

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् ।प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ॥ ५० ॥

Segmented

कार्यवन्तो गृहान् एत्य शत्रुतो न अर्हणाम् वयम् प्रतिगृह्णीम तद् विद्धि एतत् नः शाश्वतम् व्रतम्

Analysis

Word Lemma Parse
कार्यवन्तो कार्यवत् pos=a,g=m,c=1,n=p
गृहान् गृह pos=n,g=m,c=2,n=p
एत्य pos=vi
शत्रुतो शत्रु pos=n,g=m,c=5,n=s
pos=i
अर्हणाम् अर्हणा pos=n,g=f,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रतिगृह्णीम प्रतिग्रह् pos=v,p=1,n=p,l=lan
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s