Original

शूद्रायां गौतमो यत्र महात्मा संशितव्रतः ।औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ॥ ५ ॥

Segmented

शूद्रायाम् गौतमो यत्र महात्मा संशित-व्रतः औशीनर्याम् अजनयत् काक्षीव-आदीन् सुतान् ऋषिः

Analysis

Word Lemma Parse
शूद्रायाम् शूद्रा pos=n,g=f,c=7,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
औशीनर्याम् औशीनरी pos=n,g=f,c=7,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
काक्षीव काक्षीव pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
ऋषिः ऋषि pos=n,g=m,c=1,n=s