Original

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् ।प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ॥ ४९ ॥

Segmented

अद्वारेण रिपोः गेहम् द्वारेण सुहृदो गृहम् प्रविशन्ति सदा सन्तो द्वारम् नो वर्जितम् ततः

Analysis

Word Lemma Parse
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
गेहम् गेह pos=n,g=n,c=2,n=s
द्वारेण द्वार pos=n,g=n,c=3,n=s
सुहृदो सुहृद् pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
द्वारम् द्वार pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i