Original

स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् ।तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ॥ ४८ ॥

Segmented

स्व-वीर्यम् क्षत्रियाणाम् च बाह्वोः धाता न्यवेशयत् तद् दिदृक्षसि चेद् राजन् द्रष्टासि अद्य न संशयः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
बाह्वोः बाहु pos=n,g=m,c=7,n=d
धाता धातृ pos=n,g=m,c=1,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
दिदृक्षसि दिदृक्ष् pos=v,p=2,n=s,l=lat
चेद् चेद् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s