Original

क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् ।अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ॥ ४७ ॥

Segmented

क्षत्रियो बाहु-वीर्यः तु न तथा वाक्य-वीर्यवान् अ प्रगल्भम् वचः तस्य तस्माद् बार्हद्रथे स्मृतम्

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तथा तथा pos=i
वाक्य वाक्य pos=n,comp=y
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
pos=i
प्रगल्भम् प्रगल्भ pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्माद् तस्मात् pos=i
बार्हद्रथे बार्हद्रथ pos=n,g=m,c=7,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part