Original

विशेषवांश्च सततं क्षत्रियः श्रियमर्छति ।पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ॥ ४६ ॥

Segmented

विशेषवत् च सततम् क्षत्रियः श्रियम् अर्छति पुष्पवत्सु ध्रुवा श्रीः च पुष्पवत् ततस् वयम्

Analysis

Word Lemma Parse
विशेषवत् विशेषवत् pos=a,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
अर्छति ऋछ् pos=v,p=3,n=s,l=lat
पुष्पवत्सु पुष्पवत् pos=a,g=m,c=7,n=p
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
पुष्पवत् पुष्पवत् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p