Original

स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ।विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ॥ ४५ ॥

Segmented

स्नातक-व्रतिन् राजन् ब्राह्मणाः क्षत्रिया विशः विशेष-नियमाः च एषाम् अविशेषाः च सन्ति उत

Analysis

Word Lemma Parse
स्नातक स्नातक pos=n,comp=y
व्रतिन् व्रतिन् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
विशः विश् pos=n,g=f,c=1,n=p
विशेष विशेष pos=n,comp=y
नियमाः नियम pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अविशेषाः अविशेष pos=a,g=m,c=1,n=p
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
उत उत pos=i