Original

एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः ।स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥ ४४ ॥

Segmented

एवम् उक्तवान् ततस् कृष्णः प्रत्युवाच महा-मनाः स्निग्ध-गम्भीरया वाचा वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s