Original

कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् ।वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ॥ ४२ ॥

Segmented

कर्म च एतत् विलिङ्गस्य किम् वा अद्य प्रसमीक्षितम् वदध्वम् वाचि वीर्यम् च ब्राह्मणस्य विशेषतः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विलिङ्गस्य विलिङ्ग pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अद्य अद्य pos=i
प्रसमीक्षितम् प्रसमीक्ष् pos=va,g=n,c=1,n=s,f=part
वदध्वम् वद् pos=v,p=2,n=p,l=lot
वाचि वाच् pos=n,g=f,c=7,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i