Original

चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः ।अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ॥ ४१ ॥

Segmented

चैत्यकम् च गिरेः शृङ्गम् भित्त्वा किम् इव सद्म नः अद्वारेण प्रविष्टाः स्थ निर्भया राज-किल्बिषात्

Analysis

Word Lemma Parse
चैत्यकम् चैत्यक pos=n,g=m,c=2,n=s
pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
किम् किम् pos=i
इव इव pos=i
सद्म सद्मन् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
निर्भया निर्भय pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s