Original

एवं विरागवसना बहिर्माल्यानुलेपनाः ।सत्यं वदत के यूयं सत्यं राजसु शोभते ॥ ४० ॥

Segmented

एवम् विराग-वसनाः बहिस् माल्य-अनुलेपनाः सत्यम् वदत के यूयम् सत्यम् राजसु शोभते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विराग विराग pos=n,comp=y
वसनाः वसन pos=n,g=m,c=1,n=p
बहिस् बहिस् pos=i
माल्य माल्य pos=n,comp=y
अनुलेपनाः अनुलेपन pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदत वद् pos=v,p=2,n=p,l=lot
के pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
राजसु राजन् pos=n,g=m,c=7,n=p
शोभते शुभ् pos=v,p=3,n=s,l=lat