Original

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः ।निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥ ४ ॥

Segmented

पुष्प-वेष्टय्-शाखा-अग्रैः गन्धवद्भिः मनोरमैः निगूढा इव लोध्राणाम् वनैः कामिन्-जन-प्रियैः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वेष्टय् वेष्टय् pos=va,comp=y,f=part
शाखा शाखा pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
गन्धवद्भिः गन्धवत् pos=a,g=n,c=3,n=p
मनोरमैः मनोरम pos=a,g=n,c=3,n=p
निगूढा निगुह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
लोध्राणाम् लोध्र pos=n,g=m,c=6,n=p
वनैः वन pos=n,g=n,c=3,n=p
कामिन् कामिन् pos=a,comp=y
जन जन pos=n,comp=y
प्रियैः प्रिय pos=a,g=n,c=3,n=p