Original

ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः ।बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ॥ ३९ ॥

Segmented

ते यूयम् पुष्पवत् च भुजैः ज्या-घात-लक्षणैः बिभ्रतः क्षात्रम् ओजः च ब्राह्मण्यम् प्रतिजानथ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
पुष्पवत् पुष्पवत् pos=a,g=m,c=1,n=p
pos=i
भुजैः भुज pos=n,g=m,c=3,n=p
ज्या ज्या pos=n,comp=y
घात घात pos=n,comp=y
लक्षणैः लक्षण pos=n,g=m,c=3,n=p
बिभ्रतः भृ pos=va,g=m,c=1,n=p,f=part
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
ओजः ओजस् pos=n,g=n,c=2,n=s
pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
प्रतिजानथ प्रतिज्ञा pos=v,p=2,n=p,l=lat