Original

न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः ।भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ॥ ३८ ॥

Segmented

न स्नातक-व्रताः विप्रा बहिस् माल्य-अनुलेपनाः भवन्ति इति नृ-लोके ऽस्मिन् विदितम् मम सर्वशः

Analysis

Word Lemma Parse
pos=i
स्नातक स्नातक pos=n,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
बहिस् बहिस् pos=i
माल्य माल्य pos=n,comp=y
अनुलेपनाः अनुलेपन pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इति इति pos=i
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i