Original

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः ।संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥ ३६ ॥

Segmented

अथ उपविविशुः सर्वे त्रयः ते पुरुष-ऋषभाः संप्रदीप्ताः त्रयः लक्ष्म्या महा-अध्वरे इव अग्नयः

Analysis

Word Lemma Parse
अथ अथ pos=i
उपविविशुः उपविश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
संप्रदीप्ताः संप्रदीप् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p