Original

तानब्रवीज्जरासंधस्तदा यादवपाण्डवान् ।आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥ ३५ ॥

Segmented

तान् अब्रवीत् जरासन्ध तदा यादव-पाण्डवान् आस्यताम् इति राज-इन्द्र ब्राह्मण-छद्म-संवृतान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
तदा तदा pos=i
यादव यादव pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
संवृतान् संवृ pos=va,g=m,c=2,n=p,f=part