Original

स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः ।तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ॥ ३४ ॥

Segmented

स्वस्ति अस्तु कुशलम् राजन्न् इति सर्वे व्यवस्थिताः तम् नृपम् नृप-शार्दूल विप्रैक्षन्त परस्परम्

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
कुशलम् कुशल pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विप्रैक्षन्त विप्रेक्ष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s