Original

ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः ।इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥ ३३ ॥

Segmented

ते तु दृष्ट्वा एव राजानम् जरासंधम् नर-ऋषभाः इदम् ऊचुः अमित्र-घ्नाः सर्वे भरत-सत्तम

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
अमित्र अमित्र pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s