Original

तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः ।उपतस्थे जरासंधो विस्मितश्चाभवत्तदा ॥ ३२ ॥

Segmented

तान् तु अपूर्वेण वेषेण दृष्ट्वा नृपति-सत्तमः उपतस्थे जरासंधो विस्मितः च अभवत् तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
अपूर्वेण अपूर्व pos=a,g=m,c=3,n=s
वेषेण वेष pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
नृपति नृपति pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
जरासंधो जरासंध pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i