Original

स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः ।अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥ ३१ ॥

Segmented

स्नातकान् ब्राह्मणान् प्राप्ताञ् श्रुत्वा स समितिंजयः अपि अर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत

Analysis

Word Lemma Parse
स्नातकान् स्नातक pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्राप्ताञ् प्राप् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=a,g=m,c=1,n=s
अपि अपि pos=i
अर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रत्युद्गच्छति प्रत्युद्गम् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s