Original

उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः ।तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥ ३० ॥

Segmented

उवाच च एतान् राजा असौ स्वागतम् वो अस्तु इति प्रभुः तस्य हि एतत् व्रतम् राजन् बभूव भुवि विश्रुतम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part