Original

एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः ।रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥ ३ ॥

Segmented

एते पञ्च महा-शृङ्गाः पर्वताः शीतल-द्रुमाः रक्षन्ति इव अभिसंहत्य संहत-अङ्गाः गिरिव्रजम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शृङ्गाः शृङ्ग pos=n,g=m,c=1,n=p
पर्वताः पर्वत pos=n,g=m,c=1,n=p
शीतल शीतल pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
इव इव pos=i
अभिसंहत्य अभिसंहन् pos=vi
संहत संहन् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s