Original

ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः ।अहंकारेण राजानमुपतस्थुर्महाबलाः ॥ २८ ॥

Segmented

ते तु अतीत्य जन-आकीर्णाः तिस्रः कक्ष्या नर-ऋषभाः अहंकारेण राजानम् उपतस्थुः महा-बलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अतीत्य अती pos=vi
जन जन pos=n,comp=y
आकीर्णाः आकृ pos=va,g=f,c=2,n=p,f=part
तिस्रः त्रि pos=n,g=f,c=2,n=p
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अहंकारेण अहंकार pos=n,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p