Original

तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् ।व्यूढोरस्कान्मागधानां विस्मयः समजायत ॥ २७ ॥

Segmented

तान् दृष्ट्वा द्विरद-प्रख्या शाल-स्कन्धान् इव उद्गतान् व्यूढ-उरस्कान् मागधानाम् विस्मयः समजायत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्विरद द्विरद pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
शाल शाल pos=n,comp=y
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
इव इव pos=i
उद्गतान् उद्गम् pos=va,g=m,c=2,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कान् उरस्क pos=n,g=m,c=2,n=p
मागधानाम् मागध pos=n,g=m,c=6,n=p
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan