Original

शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः ।अशोभन्त महाराज बाहवो बाहुशालिनाम् ॥ २६ ॥

Segmented

शैल-स्तम्भ-निभाः तेषाम् चन्दन-अगुरु-भूषिताः अशोभन्त महा-राज बाहवो बाहु-शालिनाम्

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाहवो बाहु pos=n,g=m,c=1,n=p
बाहु बाहु pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p