Original

तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः ।राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः ॥ २३ ॥

Segmented

ताम् तु दृष्ट्वा समृद्धिम् ते वीथ्याम् तस्याम् नर-उत्तमाः राजमार्गेण गच्छन्तः कृष्ण-भीम-धनंजयाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
वीथ्याम् वीथि pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
नर नर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
राजमार्गेण राजमार्ग pos=n,g=m,c=3,n=s
गच्छन्तः गम् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,comp=y
भीम भीम pos=n,comp=y
धनंजयाः धनंजय pos=n,g=m,c=1,n=p