Original

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् ।स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥ २२ ॥

Segmented

भक्ष्य-माल्य-आपणानाम् च ददृशुः श्रियम् उत्तमाम् स्फीताम् सर्व-गुण-उपेताम् सर्व-काम-समृद्धिन्

Analysis

Word Lemma Parse
भक्ष्य भक्ष्य pos=n,comp=y
माल्य माल्य pos=n,comp=y
आपणानाम् आपण pos=n,g=m,c=6,n=p
pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिन् समृद्धिन् pos=a,g=f,c=2,n=s