Original

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः ।युयुत्सवः प्रविविशुर्जरासंधेन भारत ॥ २१ ॥

Segmented

स्नातक-व्रतिन् ते तु बाहु-शस्त्राः निरायुधाः युयुत्सवः प्रविविशुः जरासंधेन भारत

Analysis

Word Lemma Parse
स्नातक स्नातक pos=n,comp=y
व्रतिन् व्रतिन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
बाहु बाहु pos=n,comp=y
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
निरायुधाः निरायुध pos=a,g=m,c=1,n=p
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
जरासंधेन जरासंध pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s