Original

एतस्मिन्नेव काले तु जरासंधं समर्चयन् ।पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ॥ २० ॥

Segmented

एतस्मिन्न् एव काले तु जरासंधम् समर्चयन् पर्यग्नि कुर्वन् च नृपम् द्विरद-स्थम् पुरोहिताः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
समर्चयन् समर्चय् pos=v,p=3,n=p,l=lan
पर्यग्नि पर्यग्नि pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
द्विरद द्विरद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p