Original

वैहारो विपुलः शैलो वराहो वृषभस्तथा ।तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥ २ ॥

Segmented

वैहारो विपुलः शैलो वराहो वृषभः तथा तथा एव ऋषिगिरि तात शुभाः चैत्यक-पञ्चमाः

Analysis

Word Lemma Parse
वैहारो वैहार pos=n,g=m,c=1,n=s
विपुलः विपुल pos=a,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
वराहो वराह pos=n,g=m,c=1,n=s
वृषभः वृषभ pos=n,g=m,c=1,n=s
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
ऋषिगिरि ऋषिगिरि pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
शुभाः शुभ pos=a,g=m,c=1,n=p
चैत्यक चैत्यक pos=n,comp=y
पञ्चमाः पञ्चम pos=a,g=m,c=1,n=p