Original

विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् ।ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ॥ १९ ॥

Segmented

विपुलैः बाहुभिः वीराः ते अभिहत्य अभ्यपातयन् ततस् ते मागधम् दृष्ट्वा पुरम् प्रविविशुः तदा

Analysis

Word Lemma Parse
विपुलैः विपुल pos=a,g=m,c=3,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
वीराः वीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अभिहत्य अभिहन् pos=vi
अभ्यपातयन् अभिपातय् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मागधम् मागध pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i