Original

स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् ।अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ॥ १८ ॥

Segmented

स्थिरम् सु विपुलम् शृङ्गम् सु महान्तम् पुरातनम् अर्चितम् माल्य-दामैः च सततम् सु प्रतिष्ठितम्

Analysis

Word Lemma Parse
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
माल्य माल्य pos=n,comp=y
दामैः दाम pos=n,g=n,c=3,n=p
pos=i
सततम् सततम् pos=i
सु सु pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=m,c=2,n=s,f=part